(1)
Paudel, H. श्रीरामानुजाचार्यकृतगीताभाष्यद्वितीयाध्यायप्रयुक्तकतिपयसमस्तपदानां वर्गीकरणविश्लेषणे . अन्वेषणा Anveshana 2025, 3, 126-146.