मेघदूतखण्डकाव्यस्यौचित्यपरकमध्ययनम् Meghdutakhandakavyasyauchityaparakamadhyayanam

Authors

  • सागरमणि Sagarmani सुवेदी Subedi नेपाल संस्कृत विश्वविद्यालय, पिण्डेश्वरविद्यापीठम्, धरान Nepal Sanskrit University, Pindeshwar Biddhyapeeth, Dharan

DOI:

https://doi.org/10.3126/dristikon.v9i1.31236

Keywords:

विप्रलम्भशृङ्गारः Bipralambhasringara, माधुर्यः Madhyarya, अर्थान्तरन्यासः arthantaranyasa, औचित्यम् aauchityam, व्यञ्जकः Byanjaka, चमत्कारः Chamatkara

Abstract

संस्कृतभाषानिबद्धेषु दूतकाव्येषु महाकवेः कालिदासस्य मेघदूताख्यं खण्डकाव्यं प्रसिद्धं विद्यते । मेघः प्रस्तुतकाव्यस्य दूतरुपेण प्रयुक्तोऽस्ति । कुबेरसेवकस्य यक्षस्य सन्देशहरोऽस्ति मेघः । अचेतनमपि मेघं चेत् धर्माशेषेण महाकविना प्रयुक्तो दृश्यतेऽस्मिन् खण्डकाव्ये । खण्डकाव्यमिदं शापहेतुकविप्रलम्भशृङ्गाररसप्रधानमस्ति । खण्डकाव्येऽस्मिन् प्रमुखं रसमुत्कर्षतां नेतुं माधर्युगुणस्य सुप्रयोगो हेतुरस्ति । कथ्यं वस्तुसमधिकंं चमत्कारजनकं विधातुमस्मिन् काव्येऽर्थालङ्काराणां स्थानं समुल्लेख्यं दृश्यते । अर्थालङ्कारेष्वपि प्रसिद्धार्थान्तरन्यासालङ्कारोऽस्ति चमत्कारातिशयजनकः काव्येऽस्मिन् । प्रस्तुतऽस्मिन्नध्ययने मेघदूतखण्डकाव्यस्य परिचयपूर्वकं अङ्गिरसप्रयोगौचित्यविवेचनपुरः सरं तद् व्यञ्जकस्य माधुर्यगुणस्यौचित्यविश्लेषणं, अर्थान्तरन्यासालङ्कारौचित्यञ्चाधीत्य सैद्धान्तिकदृशा रसगुणालङ्कारौचित्यातत् काव्यस्यास्य मूल्यं निरुपितमस्ति ।

Downloads

Download data is not yet available.
Abstract
89
pdf
108

Author Biography

सागरमणि Sagarmani सुवेदी Subedi, नेपाल संस्कृत विश्वविद्यालय, पिण्डेश्वरविद्यापीठम्, धरान Nepal Sanskrit University, Pindeshwar Biddhyapeeth, Dharan

सहप्राध्यापक Associate Professor

Downloads

Published

2019-12-31

How to Cite

सुवेदी Subedi स. S. (2019). मेघदूतखण्डकाव्यस्यौचित्यपरकमध्ययनम् Meghdutakhandakavyasyauchityaparakamadhyayanam. Dristikon: A Multidisciplinary Journal, 9(1), 270–280. https://doi.org/10.3126/dristikon.v9i1.31236

Issue

Section

Articles