TY - JOUR AU - पौडेल: Poudel, प्रकाश Prakash PY - 2022/02/16 Y2 - 2024/03/29 TI - अनुवादस्य सैद्धान्तिकस्वरूपम् JF - Kaumodaki: Journal of Multidisciplinary Studies JA - Kaumodaki J. VL - 2 IS - 1 SE - Articles DO - 10.3126/kdk.v2i1.43161 UR - https://www.nepjol.info/index.php/kdk/article/view/43161 SP - 26-39 AB - <p>यस्यां कस्यामपि स्रोतोभाषायां स्थितानां सामग्रीणां विषयाणां वा तदन्यलक्ष्यभाषासु रूपान्तरणप्रक्रियैवानुवादः ।अनुवादसम्बद्धं शास्त्रमनुवादशास्त्रं कथ्यते । विश्वस्मिन् ज्ञेयविषयान् सम्प्रेषयितुम्, ज्ञानस्य विस्ताराय चानुवादआवश्यकः । अनुवादो विविधाधारेण वर्गीकृतो लभ्यते । तथाऽप्यन्तरभाषिक–भाषान्तरिक–भाषेतरानुवादे हिसर्वेऽपि भेदोपभेदाः सम्मिलिता भवन्ति । अनुवादकार्ये चत्वारि चरणानि भवन्ति । यथा – अनूद्यसङ्कथनपठनम्, तस्यभाषान्तरिकविश्लेषणम्, अनुवादप्रक्रिया अनुवादसङ्घट्टनं वा, लक्ष्यभाषायां सङ्कथननिर्माणञ्चेति । एतेषु चतुर्षु चरणेषुनिर्वाहितेष्वनुवादप्रक्रिया पूर्णा भवति । कुशलेनानुवादकेन सर्वदा मध्य आगताः समस्या निराकृत्य स्रोतोभाषायाः सामग्रीणांलक्ष्यभाषाया निकटे स्थापनाय यतनीयं भवति । अतोऽनुवादो रचनायाः पुनःसंरचनं पुनरुत्पादनं वा मन्यते । अस्मिन्नध्ययनेप्रमुखतयानुवादस्य प्रकारान्, विधीन्, पद्धतीः, मान्यताश्च पुरस्कृत्य तत्सम्बद्धसैद्धान्तिकपक्षस्य च विवेचना कार्या भवति ।</p> ER -