(1)
श्याममणिनेपालः Shyammani Nepal. वैशेषिकदर्शस्येतिहासपरिशीलनम्‌ . Kaumodaki J. 2026, 6, 106-119.