https://www.nepjol.info/index.php/ss/issue/feed शोधसुधा Shodh Sudha 2023-11-09T13:14:41+00:00 Assoc. Prof. Dr. Bhawani Shankar Bhattarai dikshitbhattarai072@gmail.com Open Journal Systems <p>शोधसुधा Shodh Sudha is a Multilingual &amp; Multi-disciplinary Research journal published by the Research Management Cell (RMC) of Pindeshwar Campus, Dharan, Nepal Sanskrit University.</p> https://www.nepjol.info/index.php/ss/article/view/59803 पौरस्त्यसाहित्यशास्त्रसम्प्रदायसमीक्षणम् 2023-11-07T01:47:52+00:00 गुरुप्रसाद Guruprasad कोइराला Koirala koiralaguru32@gmail.com <p>पौरस्त्यकाव्यशास्त्रस्य विकासपरम्परा प्राचीनतमा विद्यते । कस्यामपि साहित्यपरम्परायां संरचिताः कृतयः साहित्यरसिकजनमनांसि ब्रह्मानन्दसहोदराभ्यन्तरानन्दप्रदा भवेयु इत्युद्दिश्य विद्वद्भिः कृतिनिर्माणे सावधानतया विचारणीया विषया प्रस्तुताः । तादृशा विषयसम्बद्धा ग्रन्था एव काव्यशास्त्रम्इति नाम्ना व्यवह्रियन्ते । संस्कृतसाहित्यशास्त्रेऽपि प्रणेतृजनैः सत्कृतिनिर्माणेऽवलम्बनीया विषयनियमाः समुद्धृता विद्यन्ते । पौरस्त्यकाव्यशास्त्रज्ञैर्विद्वद्भिः शास्त्रीयग्रन्थेषु कृतिस्वरूपनिर्माणसन्दर्भे तत्रावश्यकानां तŒवादीनामपि सविस्तारेण चर्चा विहिता । तेषामेव तत्वानां प्राधान्यविषये बहवो मतभेदाः सञ्जाताः । अस्यैव मतभेदस्य फलरूपेण पौरस्त्यकाव्यशास्त्रे सम्प्रदाय इति नाम्ना विचारसमवायो विकसितः । अधुना पौरस्त्यकाव्यशास्त्रे रससम्प्रदायः, ध्वनिसम्प्रदायः, अलङ्कारसम्प्रदायः, रीतिसम्प्रदायः, वक्रोक्तिसम्प्रदायः, औचित्यसम्प्रदायश्चेति सम्प्रदायरूपेण षट्सङ्ख्यका विचारवर्गाः समुपलभ्यन्ते । अस्मिन् आलेखे पौरस्त्यकाव्यशास्त्रे प्रसिद्धानामेतेषां सम्प्रदायानां विषये चर्चा क्रियते ।</p> 2023-11-09T00:00:00+00:00 Copyright (c) 2023 https://www.nepjol.info/index.php/ss/article/view/59804 पाणिनीयव्याकरणतन्त्रे प्रयुक्तानां न्यायसिद्धपरिभाषाणां विमर्शः 2023-11-07T02:09:04+00:00 टीकाराम Tikaram दाहालः Dahal tikadahaldharan@gmail.com <p>पाणिनीयव्याकरणशास्त्रपरम्परायां भाष्यवार्तिकादिषु च ग्रन्थेषु वचनरूपेण पठिता अनेकाः परिभाषाः प्रचलिताः सन्ति । ताः कतिपयाः परिभाषाः पाणिनीयैः सूत्रैः सूत्रांशैर्वा ज्ञापिताः सन्ति । अन्याश्च कतिपयाः परिभाषा महाभाष्ये प्राचीनवार्तिकग्रन्थेषु च पठिताः सन्ति । परिभाषाः प्रदीपवत्शास्त्रस्थं ज्ञानं प्रकाशयन्ति । पाणिनीयव्याकरणशास्त्रपरम्परायां प्रचलिताः परिभाषा भाष्यवार्तिकतोऽतिरिक्तमनेकैर्मनीषिभिः समाकलिता व्याख्याताश्च सन्ति । तत्राधुना ‘परिभाषाप्रदीपः’ ‘परिभाषाप्रदीपार्चिः’ ‘परिभाषेन्दुशेखर’ इत्यादयः परिभाषाविषयसम्बद्धा ग्रन्थाः प्रकाशिताः प्राप्यन्ते । एतेषु नागेशविरचितः परिभाषेन्दुशेखरोऽतितरां शिखरायते । संस्कृतभाषायाः पाणिनीयव्याकरणशास्त्र–परम्परातोऽतिरिक्तासु सारस्वत–कातन्त्र–सिद्धहैमादिसंस्कृतव्याकरण–परम्परास्वपि परिभाषाणां पाठ उपलभ्यते । महर्षिणा पाणिनिना ‘अष्टाध्यायां’ सूत्ररूपेण पठिताः ‘इको गुणवृद्धी’, ‘आद्यन्तौ टकितौ’, ‘अचश्च’, ‘स्थानेऽन्तरतमः’, इत्यादिकाः परिभाषाः सूत्रात्मिकाः सन्ति । एतद्भिन्नाः प्राचीनपाणिनीय–शास्त्रेषु भाष्यवार्तिकादिषु च वचनरूपेण पठिताः परिभाषा वाचनिकाः सन्ति । पाणिनीयैः सूत्रैः सूत्रांशैर्वा ज्ञापिताः परिभाषा ज्ञापकसिद्धा मन्यन्ते । लोकव्यवहारेण नीतिना च सिद्धा तथा शास्त्रीयेन न्यायेन सिद्धाः परिभाषा न्यायसिद्धाः सन्ति । परिभाषाग्रन्थेषु सूत्रात्मिकाः परिभाषा विहायान्यविधा एव परिभाषा व्याकृता विद्यन्ते । परिभाषेन्दुशेखरे नागेशेनैताः परिभाषास्त्रिषु शास्त्रत्वसम्पादन–बाधबीज–शास्त्रशेषप्रकरणेषु विभज्य व्याख्याताः सन्ति । एतासु परिभाषासु न्यायसिद्धाः परिभाषा विशेषमहत्वमावहन्ति । लोकनीत्यनुकूलो शास्त्रीयो व्यवहार एव न्यायसिद्धपरिभाषाणामाधारो दृश्यते । येन प्रकारेण लोकव्यवहारः सम्पद्यते तेनैव प्रकारेण व्याकरणशास्त्रे शास्त्रीयो व्यवहारश्च सम्पद्येत इति न्यायमूलकानां परिभाषाणां प्रस्थानविन्दुर्विद्यते । न्यायसिद्धाभिः परिभाषाभिस्तात्कालिकायाः समाजव्यवस्थायाश्च स्वरूपं ज्ञाप्यते । पाणिनीयव्याकरणतन्त्रे प्रसिद्धानां परिभाषाणामध्ययनक्रमे तत्रोक्तानां न्यायसिद्धानां परिभाषाणामन्वेषणायात्र मधुकरपद्धतिरवम्बिता विद्यते । न्यायसिद्धपरिभाषाणां विश्लेषणाय वर्णनात्मको विश्लेषणात्मकश्च विधिरवलम्ब्यते । पाणिनीयव्याकरणशास्त्रपरम्परायां लोकन्यायाश्रिताः शास्त्रीयन्यायाश्रिताश्चानेकाः परिभाषाः शास्त्रीयकार्यसम्पादनाय प्रयुज्यमानाः दरीदृश्यन्ते । तासामुपस्थापनमाधुनिकपद्धत्या विश्लेषणञ्चास्य लेखस्य प्राप्तिर्विद्यते ।</p> 2023-11-09T00:00:00+00:00 Copyright (c) 2023 https://www.nepjol.info/index.php/ss/article/view/59805 न्यायदिशा प्रामाण्यवादविवेचनम् 2023-11-07T03:11:01+00:00 तुलसी Tulasi पौडेलः poudel drrajendrakumarshah@gmail.com <p>प्रायः सर्वत्र प्राच्यदर्शनेषु प्रामाण्यवादो निरूपितो वर्तते । प्रामाण्यवादस्य सम्बन्धो ज्ञानविषये विद्यते । न्यायवैशेषिकाचार्यैः प्राचीनैः प्रमाणस्य याथाथ्र्यार्थं प्रामाण्यशब्दो प्रयुज्यते । तदर्थमेव नवीनैश्च नैयायिकैः प्रमात्वशब्दः प्रयुज्यते । समस्तेषु पौरस्त्यदर्शनसम्प्रदायेषु प्रमाणप्रामाण्यविषये ऽप्रामाण्यविषयेऽपि मतैक्यं नास्त्येव । न्यायमतानुसारेण विशेषतो न्यायमञ्जरीतर्कभाषादिग्रन्थोक्तदिशा प्रामाण्यं प्रतिपाद्यते । अत्रैव प्रामाण्यवादनिरूपणप्रसङ्गे दर्शनान्तरे प्रतिपादितप्रामाण्यं न्यायमतानुसारेण खण्ड्यते च । प्रामाण्यं बहुधा बहुषु स्थलेषु तात्कालिकप्रसिद्धाचार्यैर्निरूपितमस्ति । तात्कालिकविदुषां पदमाश्रित्य प्रामाण्यस्य लघुसमीक्षात्र विहिता वर्तते ।</p> 2023-11-09T00:00:00+00:00 Copyright (c) 2023 https://www.nepjol.info/index.php/ss/article/view/59806 धात्वर्थे कौण्डभट्टमतपरिशीलनम् 2023-11-07T03:21:37+00:00 दीपेन्द्र Dipendra गौतमः Gautam minajaya2047@gmail.com <p>इति विषये विदुषां महान् मतभेदो दृश्यते । पदवाक्यप्रमाणज्ञाः विशेषेणेह विवदन्ते गभीरम् । सर्वेऽपि स्वसिद्धान्तानुरूपं स्वाभिमतमगदन् । इह केचन फलं धात्वर्थाे व्यापारः प्रत्ययार्थ इति ब्रुवन्ति चेत् फलमात्रं धात्वर्थ आख्यातार्थाे भावना चान्ये । फलव्यापारौ धात्वर्थौ आख्यातार्थाे भावना इति केषाञ्चनानां मतम् । व्यापारमात्रस्य धात्वर्थत्वं फलञ्च प्रत्ययार्थ इति चानेके । फलव्यापारयोर्धात्वर्थत्वे कृतिराख्यातार्थ इत्युद्घोषयन्ति पुनरिह केचन । परञ्च वैयाकरणनयस्तु कश्चिद् भिन्न एव । स्वग्रन्थे भूषणसारे कौण्डभट्ट अवादीत् यत् फलव्यापारौ धातुवाच्यौ भवतः । आख्यातार्थश्चकर्तृकर्मसंख्याकालाः चत्वारः । कर्ताकर्मणी फलव्यापारयोराश्रयत्वेन वर्तेते । व्यापाराश्रयः कर्ता, फलाश्रयं कर्म इति । शाब्दबोधोपक्रमे कर्तृकर्मणी फलव्यापारयो–राधाराधेयभावेन विशेषेणे भवतः । तत्राख्यातार्थकर्तुः चैत्रादिनाऽभेदेनान्वयः, फलञ्चानुकूलत्वसम्बन्धेन व्यापारे विशेषणम् । यद्यपि “प्रकृतिप्रत्ययार्थाै सहार्थं ब्रुतस्तयोः प्रत्ययार्थस्यैव प्राधान्यम्” इति नियमस्तथापि “भावप्रधानमाख्यातं सत्त्वप्रधानानि नामानि” इति निरुक्तोक्तेव्र्यापार–मुख्यविशेष्यक–श्शाब्दबोध इति । कौण्डभट्टो धात्वर्थविषये एकवृन्तगतफलन्यायेन फलनिरुपिता व्यापार–निरूपिता च खण्डशः शक्तिं स्वीकरोति । नागेशस्तु फलविशिष्टे व्यापारे, व्यापारविशिष्टे फले शक्तिं स्वीकरोति ।शाब्दबोधश्च कर्तृप्रत्यये व्यापारमुख्यविशेष्यकः, कर्मप्रत्यये फलमुख्यविशेष्यको भवति ।</p> 2023-11-09T00:00:00+00:00 Copyright (c) 2023 https://www.nepjol.info/index.php/ss/article/view/59807 रत्नावलीनाटिकायाः काव्यसौन्दर्यसमीक्षणम् 2023-11-07T03:46:43+00:00 महानन्द Mahananda तिमिल्सिना Timilsina timsinamahananda@gmail.com <p>महाकविर्हर्षवद्र्धनविरचिता चतुःसङ्ख्यकेष्वङ्केषु विभक्ता ‘रत्नावली’ नाटिका विश्वसंस्कृतसाहित्ये सुपरिचिता वर्तते । अनेकै रसभावादिभिः समलङ्कृतायामस्यां नाटिकायां काव्यसौन्दर्यवर्धकानां रसोऽलङ्कारछन्दसाम्, सूक्तेश्च कमनीयं सौन्दर्यं चकास्ति । एतादृशैः साहित्यिकसौन्दयैर्नाटकमिदं देदीप्यमानं प्रतीयते, पठनेन भावकानां मन आह्लादयति । तादृशस्य वैशिष्ट्यपूर्णस्य प्रस्तुतनाटकस्य साहित्यिकसौन्दर्यविश्लेषणकेन्द्रिते प्रकृते लेखेऽत्र समुपलब्धानां काव्यतत्त्वानां समीक्षा विहिताऽस्ति । गुणात्मिकायामनुसन्धानपद्धत्यामाधारितेऽस्मिननुसन्धाने द्वितीयकस्रोतसा प्राप्तानां सामग्रीणां संयोजनं वर्तते । रत्नावली स्वगुणगणेन प्राचीनकालादेव प्रसिद्धा । शास्त्रीयपद्धतिमाश्रित्य रचितमिदं रूपकं दशरूपके प्रसिद्धं वर्तते । रत्नावली दृश्यकाव्यदृष्ट्याऽभिनन्दनीया वर्तते । अत्रार्थप्रकृतयः, कार्यावस्थाः, सन्धयश्च वस्तुविन्यासस्यसाधनानि सन्ति । उदयनरत्नावल्योर्विवाहसम्पादनमेवास्य रूपकस्य प्रमुखमुद्देश्यमस्ति । अस्मिन्लेखे रत्नावल्यां कथावस्तुप्रयोगः, चरित्रचित्रणकौशलम्, अलङ्काररसादीनां प्रयोगस्थितिविषये विवेचनं कृतमस्ति । रसालङ्कारादिप्रयोगदृष्ट्या काव्यमिदं सफलं संलक्ष्यते । वस्तुरसालङ्कारध्वनि–गुणसूक्त्यादीनां कमनीयत्वमस्य नाटकस्य महनीयं सौन्दर्यं वर्तते ।</p> 2023-11-09T00:00:00+00:00 Copyright (c) 2023 https://www.nepjol.info/index.php/ss/article/view/59815 ज्योतिषशास्त्र शिक्षणका लागि सम्भावित विधिहरू 2023-11-07T05:46:52+00:00 अम्बरराज Ambarraj ढकाल Dhakal dhakalguru12@gmail.com <p>पौरस्त्य ज्योतिषशास्त्रको शिक्षणमा गुरुमुखी पद्धति नै सबैभन्दा उत्तम मानिन्छ । ज्योतिर्विद्गुरुका सान्निध्यमा रहेर ज्योतिषशास्त्रको सैद्धान्तिक र व्यावहारिक ज्ञान आर्जन गर्ने श्रुति परम्परागत पद्धति ज्योतिषशास्त्रको पौरस्त्य शिक्षणविधि हो । आधुनिक कक्षाकोठामा ज्योतिष विषयको शिक्षण गर्दा प्रयोग हुने शिक्षक केन्द्रित विधि, विद्यार्थीकेन्द्रित विधि र अन्तरक्रियात्मक विधि चाहिँ आधुनिक विधि हुन् । विद्यालय वा विश्वविद्यालयमा ज्योतिषशास्त्रको अध्यापनका सन्दर्भमा यिनै आधुनिक शिक्षणविधिको प्रयोग गर्नु उपयुक्त देखिन्छ । शिक्षककेन्द्रित विधिद्वारा शिक्षण गर्दा ज्योतिष विषयको सैद्धान्तिक व्याख्या मात्र हुने तर त्यसको व्यावहारिक प्रयोगमा विद्यार्थी असफल हुने सम्भावना अत्यधिक देखिन्छ । त्यसैले ज्योतिष कक्षाका सैद्धान्तिक विषयलाई व्यवहारमा प्रयोग गन वद्यार्थीकेन्द्रित प्रयोगात्मक विधिहरू उत्तम मानिन्छन्। ज्योतिषीय विषयका सैद्धान्तिक ज्ञानका लागि व्याख्यान वा प्रवचनविधि, गणितीय रूपान्तरणविधि र प्रदर्शनविधि प्रभावकारी मानिन्छन् । सैद्धान्तिक ज्ञानको व्यावहारिक प्रयोग गर्न भने विद्यार्थीकेन्द्रित शिक्षणविधि उपयुक्त देखिन्छन्। समस्यासमाधान विधि, खोज तथा अन्वेषणविधि, परियोजनाकार्य विधि, सर्वेक्षणविधि, घटनाअध्ययन विधि, अवलोकन विधिद्वारा शिक्षण गर्न सके सैद्धान्तिक ज्ञानलाई व्यवहारिक सीपमा ढाल्न सहज देखिन्छ । त्यस्तै अन्तरक्रियात्मक विधिबाट पनि ज्योतिषशास्त्रको ज्ञानपक्ष र शिल्पपक्ष दुवैको विकास हुने प्रभावकारी शिक्षण गर्न सकिन्छ । यसका लागि विद्यार्थी स्वयम्ले गरेर सिक्ने र शिक्षकले सहजकर्ताको भूमिका निर्वाह गर्ने वतावरण बनाउनु पर्छ । यही निष्कर्ष र उपलब्धि यस शोधलेखबाट प्राप्त भएको छ ।</p> <p>&nbsp;</p> 2023-11-09T00:00:00+00:00 Copyright (c) 2023 https://www.nepjol.info/index.php/ss/article/view/59816 उर्वशी खण्डकाव्यको विधातात्विक विश्लेषण 2023-11-07T06:03:00+00:00 तुलसीप्रसाद Tulasiprasad गौतमः Gautam gautamtulsi1@gmail.com <p>प्रस्तुत शोधलेख सिद्धिचरण श्रेष्ठद्वारा रचित उर्वशी खण्डकाव्यको विधातात्विक विश्लेषणमा केन्द्रित छ । यस लेखमा खण्डकाव्यका संरचक घटकहरू कथानक, चरित्र, परिवेश, शीर्षक, उद्देश्य, दृष्टिबिन्दु र भाषाशैलीय विन्यासअन्तर्गतका छन्द, लय, बिम्ब, प्रतीक, अलङ्कार आदिका आधारमा कृतिपरक विश्लेषण गरिएको छ । यस अध्ययनबाट उर्वशी खण्डकाव्यमा प्राप्त कथानक, त्यस कथानकलाई डोर्याउने पात्र र तिनको चरित्रका साथै परिवेशअन्तर्गतका पात्र क्रियाशील हुने ठाउँ अथवा घटना घटित हुने स्थान, समय र सामाजिक परिस्थितिसमेत केलाइएको छ । यसका साथै कृतिको शीर्षक, खण्डकाव्य लेखिनाको उद्देश्य र दृष्टिबिन्दु अर्थात् कथनपद्धतिको समेत निक्र्योल भएको छ । त्यसैगरी काव्यमा प्रयुक्त भाषाशैली अन्तर्गतका छन्दविधान, लयविधान, बिम्ब, प्रतीक र अलङ्कार विधानको अध्ययन तथा विश्लेषण गरिएको छ । यसरी कृति निर्माण गर्ने संरचक घटकहरूलाई नै आधार बनाएर गरिएको यस अध्ययनबाट यो कृति विधातत्वका दृष्टिले पूर्ण संरचना भएको एक उत्कृष्ट काव्य हो भन्ने कुरा प्रमाणित भएको छ । यस अध्ययनबाट कृतिका सबै घटकहरूको अध्ययन तथा विश्लेषण हुन गई पाठकलाई समग्र कृति बुझ्न मदत पुग्ने विश्वास गरिएको छ ।</p> 2023-11-09T00:00:00+00:00 Copyright (c) 2023 https://www.nepjol.info/index.php/ss/article/view/59817 औपन्यासिक तत्वका दृष्टिले घामका पाइलाहरू उपन्यास 2023-11-07T06:25:04+00:00 नित्यानन्द Nityananda खतिवडा Khatiwada nityanandakhatiwada@gmail.com <p>प्रस्तुत लेख ध.च. गोतामेद्वारा लिखित घामका पाइलाहरूको विधातात्विक विश्लेषणमा केन्द्रित रहेको छ । यस लेखमा उपन्यासका संरचक तत्व वा घटकहरू कथानक, पात्र, परिवेश, दृष्टिविन्दु, उद्देश्य, भाषाशैली, शीर्षक आदिका आधारमा विश्लेषण गरिएको छ । यस अध्ययनबाट उपन्यासमा वीरगन्जको सामाजिक र ऐतिहासिक विषयलाई समेटिएको कथानक, कथानकलाई गति दिने पात्र, तिनको गतिशील हुने वा घटना घटित हुने परिवेशगत धरातलसमेत केलाइएको छ । यसका साथै कृतिलाई प्रभावकारी बनाउने पात्रीय संवाद, दृष्टिविन्दु, उपन्यास लेखिनाको उद्देश्य र कृतिको भाषाशैलीगत पक्षको अध्ययन विश्लेषण गर्दै उपन्यासको शीर्षक के कस्तो देखिन्छ भन्ने विषय पनि अध्ययनमा समेटिएको छ । यसरी कृतिनिर्माण गर्न संरचक घटकहरूलाई नै आधार बनाएर अध्ययन गरिएको यो कृति विधातात्विक दृष्टिले पूर्ण रचना भएको उत्कृष्ट रचना हो भन्ने कुरा पुष्टि भएको छ । यस अध्ययनबाट कृतिका सबै घटकहरूको अध्ययनबाट कृतिका सबै घटकहरूको अध्ययन तथा विश्लेषण हुन गई पाठकलाई समग्र कृति बुझ्न सहयोग पुग्ने विश्वास गरिएको छ l</p> 2023-11-09T00:00:00+00:00 Copyright (c) 2023 https://www.nepjol.info/index.php/ss/article/view/59826 रत्नावली नाटिकामा छन्दविधान 2023-11-08T03:16:48+00:00 रमेश Ramesh घिमिरे Ghimire ghimireramesh71@gmail.com <p>संस्कृत नाटककार हर्षवर्धनरचित रत्नावली नाटिकामा जम्मा पन्ध्रवटा छन्दको प्रयोग भएको छ । तीमध्ये अनुष्टुप् आठ अक्षरात्मक छन्द हो भने उपजाति (उपेन्द्रवज्रांइन्द्रवज्रा), शालिनी, प्रहर्षिणी, वसन्ततिलक, मालिनी, शिखरिणी, पृथ्वी, हरिणी, शार्दूलविक्रीडित र स्रग्धरा गरी जम्मा दशवटा छन्द चाहिँ समपादात्मक वार्णिक छन्दअन्तर्गत पर्दछन्। यसै गरी पुष्पिताग्रा विषमपादात्मक वार्णिक छन्द हो । आर्या छन्द संस्कृत परम्परामा प्रसिद्ध मात्रिक छन्द हो । गाथा र द्विपदी गीति छन्द प्राकृत काव्यपरम्परामा लोकप्रिय बनेका छन्द हुन्। छन्दवैविध्य यस नाटिकाको विशेषता बनेको छ । विषय र भावका कोणबाट पनि यस नाटिकामा प्रयुक्त छन्दहरूले शास्त्रीय निर्देशनलाई सामान्यतया अनुपालन गरेकै देखिन्छ । संस्कृत नाट्यसाहित्यमा यति र यसरी यस्ता शास्त्रीय छन्दको प्रयोग हुनुपर्छ भनेर शास्त्रीय विधान नदेखिए पनि छन्दप्रयोग शिष्टपरम्परासिद्ध रहेको छ । तदनुसार यस नाटिकामा प्रयुक्त छन्दहरू काव्यसौन्दर्यका सिर्जनामा अनुकूल र सहायक रहेका छन् ।</p> 2023-11-09T00:00:00+00:00 Copyright (c) 2023 https://www.nepjol.info/index.php/ss/article/view/59739 Challenges of Teaching English at Nepali Sanskrit University 2023-11-03T15:24:51+00:00 Diwakar Regmi drdiwakarregmi@gmail.com <p>The author of this paper discusses the challenges of teaching English language and literature at Nepal Sanskrit University in general and in Pindeshwar Vidyapeeth in particular. Based mainly on the experiences and observations of the author, the paper discusses the challenges of both teaching English for general purposes and teaching English for academic purposes. Moreover, it includes the experiences of fellow teachers of English and the opinions of select students of Pindeshwar Vidyapeeth as well, and has used theories on second language acquisition, foreign language learning and teaching English for academic purposes to support the main argument. The paper concludes that while some of the challenges of teaching English are common to all the universities in Nepal, some are specific to Nepal Sanskrit University alone, and suggests measures to overcome the challenges specific to the university.</p> 2023-11-09T00:00:00+00:00 Copyright (c) 2023 Pindeshwar Vidyapeeth, RMC https://www.nepjol.info/index.php/ss/article/view/59740 An analysis of cost and revenue of Bakery Industry in Dharan 2023-11-03T15:36:31+00:00 Krishna Gopal Adhikari info.krishnagopaladhikari@gmail.com <p>The research paper aims to analyse the cost and revenue of bakery industry in Dharan. This research is based on primary data. To achieve the objective, quantitative and qualitative research designs have been used. Bakery industry is the emerging business industry in Dharan. Bakery industry is a huge business that caters to people's weaknesses for tasty breads, cakes, pies and sweet rolls. It is revealed that the cost and revenue of bakery products have highest mean values whereas location is least important than other dimensions. There is various bakery industry in Dharan, which produce different types of Bakery products and it provides various job opportunities. Lack of skilled manpower, scarcity of water, sufficient amount of food product are major problems of bakery industry and high price of raw material is another major problem of bakery industry in Dharan.</p> 2023-11-09T00:00:00+00:00 Copyright (c) 2023 Pindeshwar Vidyapeeth, RMC https://www.nepjol.info/index.php/ss/article/view/59741 Socio-Cultural Reflection in the Yakthung Limbu Mundhum Performance 2023-11-03T15:46:58+00:00 Ramesh Kumar Limbu limburamesh123@gmail.com <p>Yakthung Limbu have, from time immemorial, a tradition of narrating or reciting <em>Mundhums</em> and performing rituals and ceremonies in their own distinctive ways. The <em>Mundhum</em> is an ancient religious scripture and folk literature of the Limbu. This article attempts to examine how <em>Mundhum</em> performances hold widespread social and cultural significance in Limbu community. Utilizing the perspective of performance culture as theoretical approach, the article illustrates how the narratives and ritual performances of the <em>Mundhum</em> set the ideas to meet wider cultural and religious necessities of the Limbu community - providing them with an insight into understanding the common spirit of the community, and creating an occasion of social solidarity, reconciliation, moral and psychological purification and also an occasion for correcting themselves from any deviation.</p> 2023-11-09T00:00:00+00:00 Copyright (c) 2023 Pindeshwar Vidyapeeth, RMC