उपमानप्रमाणविवेचनम्

Authors

  • तुलसी Tulasi पौडेलः Poudel ने.सं.वि.पिण्डेश्वरविद्यापीठम्, धरानः Nepal Sanskrit Biddhyapeetham, Dharan

DOI:

https://doi.org/10.3126/pj.v4i1.44933

Keywords:

वैधम्र्यम्, साधम्र्यम्,, गोसदृशः, संज्ञासंज्ञिज्ञानम्, अनुमानम्, उपमानम्, दर्शनशास्त्रम्

Abstract

प्राच्यदर्शनेषु प्रमाणनिरूपणं सर्वैरपि यथामतं विधीयते । प्रमाणविवेचनपूर्वकमेवदर्शनशास्त्रस्यावबोधो भवति । एवंञ्च प्रमाणविभागोऽपि दर्शनदृष्ट्यनुसारेण विहितो दृश्यते ।प्रमाणसंख्यायामपि नास्त्यैकत्वमिति । बौद्धाःतत्र प्रत्यक्षानुमानमेव स्वीकुर्वन्ति । वैशेषिकाऽपिप्रमाणद्वयमेव स्वीकुर्वन्ति । एवं क्रमेण प्रमाणसंख्यायामपि भेदोऽपलभ्यते । न्यायमतेप्रत्यक्षानुमानोपमानशब्दा इति चत्वरि प्रमाणानि स्वीक्रियन्ते । तत्रोपमानप्रमाणं मीमांसावेदान्तादिष्वपिगृह्यते । उपमानप्रमाणनिरूपणञ्च न्यायदर्शनादन्यथा एव मीमांसादिषु विहितं वर्तते । तस्यउपमानस्य विषये अत्र संक्षिप्तमात्रेण अत्र मया प्रदर्शितमस्ति ।

Downloads

Download data is not yet available.
Abstract
57
PDF
34

Author Biography

तुलसी Tulasi पौडेलः Poudel, ने.सं.वि.पिण्डेश्वरविद्यापीठम्, धरानः Nepal Sanskrit Biddhyapeetham, Dharan

उपप्राध्यापकः Assistant Professor

Downloads

Published

2021-06-30

How to Cite

पौडेलः Poudel त. T. (2021). उपमानप्रमाणविवेचनम्. Pragyajyoti, 4(1), 35–45. https://doi.org/10.3126/pj.v4i1.44933

Issue

Section

Articles