प्रत्याहारसूत्राणांं समीक्षणात्मकमध्ययनम्

Authors

  • सुमन Suman खतिवडा Khatiwada ने.सं.वि.पिण्डेश्वरविद्यापीठम्, धरानः Nepal Sanskrit Biddhyapeetham, Dharan

DOI:

https://doi.org/10.3126/pj.v4i1.44937

Keywords:

जिह्वामूलीयः Jiwhamuliya, ब्रह्मराशिः Bramharashi, वर्णसमाम्नायः barnasamamnaya, प्रत्याहारः

Abstract

वेदस्य षट्ष्वङ्गेषु व्याकरणम् शरीरस्य मुखमिव मुख्यमस्ति । वेदार्थपरिज्ञानाय च व्याकरणमध्येयंवर्तते । तत्राचार्यस्य पाणिनेः अष्टाध्यायी नामकः सूत्रात्मकः व्याकरणविषयकः ग्रन्थः कालजयी परिपूर्णःस्फुटतरश्च विराजते । अइउण्, ऋलृक् इत्यादीनि चतुर्दश माहेश्वरसूत्राणि पाणिनीयव्याकरणस्याधारभूतानिउपजीव्यभूतानि विद्यन्ते । एभिः सूत्रैः प्रत्याहाराणाम् निर्माणं भवति । प्रत्याहारो नाम वर्णसंक्षेपः विद्यते ।प्रत्याहाराश्च पाणिनीयसूत्राणामाधारः वर्तते । यथा – इको यणचि (पा.सू.६।१।७७) अत्र प्रत्याहारौ इक् (इ,उ,ऋ,लृ, ) यण् (य,व,र,ल) इति । वर्णसमाम्नाय नाम्ना चैतानि ज्ञायन्ते । एतानि सूत्राणि पाणिनियानिपाणिनिप्रणीतानि सन्ति । पाणिनीयव्याकरणशास्त्रानुशासनस्य प्राणभूतानीमानि सूत्राणि प्राचीनवाङ्मयेषुऋक्प्रातिशाख्ये भाष्यादौ च वेदवत् ब्रह्मराशिरूपेण समादृतानि प्राप्यन्ते । प्रत्याहाराश्च पाणिनीयसूत्रेषुप्रतिसूत्रं राजन्ते । सूत्रेष्वन्तर्भूताः द्वाचत्वारिंशत् (४२) प्रत्याहाराः लभ्यन्ते । तदितरं कात्यानकृतेषु वार्तिकेषुच प्रत्याहाराणामुपयोगो विहितो विद्यते । काशिकाकारादयस्त्वेनं गोपर्वते पाणिनिकृतेन तपासा प्रसन्नस्यमहेश्वरस्य ढक्कानादात् पाणिनिना सूत्राणि प्राप्तानि सन्तीति निगदन्ति । महेश्वरवरप्रसादात्ढक्कानादोद्भवानि सूत्राणि समाख्याय पाणिनिः व्याकरणशास्त्रं प्रणिनाय इति च प्रसिद्धिरस्ति । अस्मिन्नालेखेसूत्राणां परिचयोपस्थानपूर्वकं प्रत्याहाराणां संख्यायाश्च निदर्शनं क्रियते । इमानि सूत्राणि पाणिनीयानि उतअपाणिनीयानि (माहेश्वराणीति) वस्तुसत्यमुपस्थाप्य ववेचनं विहितमस्ति । पाणिनीयेषु सूत्रेषु प्रयुक्तानांप्रत्याहाराणां संख्या च सदैव विवेचनस्य विषयभूतो विद्यते ।

Downloads

Download data is not yet available.
Abstract
56
PDF
25

Author Biography

सुमन Suman खतिवडा Khatiwada, ने.सं.वि.पिण्डेश्वरविद्यापीठम्, धरानः Nepal Sanskrit Biddhyapeetham, Dharan

Assistant Professor

Downloads

Published

2021-06-30

How to Cite

खतिवडा Khatiwada स. S. (2021). प्रत्याहारसूत्राणांं समीक्षणात्मकमध्ययनम्. Pragyajyoti, 4(1), 59–63. https://doi.org/10.3126/pj.v4i1.44937

Issue

Section

Articles