न्यायदिशा प्रामाण्यवादविवेचनम्

Authors

  • तुलसी Tulasi पौडेलः poudel पिण्डेश्वरविद्यापीठम् धरान Pindeshor Viddhyapeeth, Dharan

DOI:

https://doi.org/10.3126/ss.v1i1.59805

Keywords:

अप्रामाण्यम्, परतः, प्रामाण्यम्, याथाथ्र्याथ्र्यम्, स्वतः प्रामाण्यम्

Abstract

प्रायः सर्वत्र प्राच्यदर्शनेषु प्रामाण्यवादो निरूपितो वर्तते । प्रामाण्यवादस्य सम्बन्धो ज्ञानविषये विद्यते । न्यायवैशेषिकाचार्यैः प्राचीनैः प्रमाणस्य याथाथ्र्यार्थं प्रामाण्यशब्दो प्रयुज्यते । तदर्थमेव नवीनैश्च नैयायिकैः प्रमात्वशब्दः प्रयुज्यते । समस्तेषु पौरस्त्यदर्शनसम्प्रदायेषु प्रमाणप्रामाण्यविषये ऽप्रामाण्यविषयेऽपि मतैक्यं नास्त्येव । न्यायमतानुसारेण विशेषतो न्यायमञ्जरीतर्कभाषादिग्रन्थोक्तदिशा प्रामाण्यं प्रतिपाद्यते । अत्रैव प्रामाण्यवादनिरूपणप्रसङ्गे दर्शनान्तरे प्रतिपादितप्रामाण्यं न्यायमतानुसारेण खण्ड्यते च । प्रामाण्यं बहुधा बहुषु स्थलेषु तात्कालिकप्रसिद्धाचार्यैर्निरूपितमस्ति । तात्कालिकविदुषां पदमाश्रित्य प्रामाण्यस्य लघुसमीक्षात्र विहिता वर्तते ।

Downloads

Download data is not yet available.
Abstract
28
PDF
20

Author Biography

तुलसी Tulasi पौडेलः poudel, पिण्डेश्वरविद्यापीठम् धरान Pindeshor Viddhyapeeth, Dharan

उपप्राध्यापकः न्यायदर्शनविभागः

Downloads

Published

2023-11-09

How to Cite

पौडेलः poudel त. T. (2023). न्यायदिशा प्रामाण्यवादविवेचनम् . शोधसुधा Shodh Sudha, 1(1), 27–37. https://doi.org/10.3126/ss.v1i1.59805

Issue

Section

Articles