गण्डकीगौरवकाव्ये शास्त्रप्रभावः

Authors

  • जगन्नाथ Jagannath रेग्मी Regmi Vinduwasini Sanskrit Vidyapeeth (Campus), Pokhara

DOI:

https://doi.org/10.3126/kdk.v2i1.43120

Keywords:

शास्त्रम्, गण्डकी, पुराणम्,, काव्यम्, उपाख्यानम्

Abstract

श्रीकृष्णगण्डकी भगवती भागीरथीव पुराणप्रथिता लोकवन्दिता प्राकृतिकसुषमया सम्पूरिता हिमगिरिप्रसूता नदी ।सरित्प्रवरा, चक्रनदी, गण्डिका, गण्डकी इत्याादीनि अस्या नामानि । इमां सरित्प्रवरामधिकृत्य पन्थीत्युपाह्वेनउमानाथेन गण्डकीगौरवं काव्यं विरचितम् । अस्मिन् अध्ययने पूर्वोक्तकाव्ये शास्त्रप्रभावः कीदृश इति विवेचितोवर्तते । भाषासौष्ठवदृष्ट्या, वस्तुवर्णनदृष्ट्या,शास्त्रान्तरविषयप्रतिपादनदृष्ट्या च काव्यमिदं प्रभावकारि विद्यते ।काव्येऽस्मिन् गण्डकीविषये यत् किमपि वर्णितं तत् पौराणिकीः कथाः समुपजीव्य प्रस्तुतम् । विविधेषु शास्त्रेषुपुराणेषु च स्थितानि गण्डकीसम्बद्धान्युपाख्यानानि संक्षिप्य श्लोकेनैकेन सङ्केतितानि । आवश्यके स्थलेतेषां प्रमाणवचान्यपि टिप्पण्यां प्रदर्शितानि । गण्डक्या महत्वं जानन्तोऽपि नैपालककवयः गण्डकीं विहायगङ्गाया वर्णनेनात्मानं कृतार्थयन्तो दृश्यन्ते स्म । गण्डक्या महिमप्रकाशकस्य काव्यस्याभाव आसीत् । उमानाथकविनागण्डकीगौरवं काव्यं प्रणीय तस्याभावस्य पूर्तिर्विहिता, समाजो बहूपकृतः,नैपालकसंस्कृतकाव्यपरम्परा चसबलीकृतेति गण्डकीगौरवस्य शास्त्रीयं साहित्यिकञ्च महत्वं वर्तत इति अस्याध्ययनस्य सारः ।

Downloads

Download data is not yet available.
Abstract
125
PDF
92

Author Biography

जगन्नाथ Jagannath रेग्मी Regmi, Vinduwasini Sanskrit Vidyapeeth (Campus), Pokhara

Department of Sahitya (Sanskrit Literature)

Downloads

Published

2022-02-16

How to Cite

रेग्मी Regmi ज. . J. (2022). गण्डकीगौरवकाव्ये शास्त्रप्रभावः. Kaumodaki: Journal of Multidisciplinary Studies, 2(1), 1–12. https://doi.org/10.3126/kdk.v2i1.43120

Issue

Section

Articles