पाणिनीयव्याकरणे षत्वविधायकानां सूत्राणामध्ययनम् {Paniniyabyakarane shatwabidhayakanam Sutranamadhyayanam}

Authors

  • प्रकाश Prakash तिवारी Tiwari Balmeeki Vidyapeeth (Campus), Kathmandu

DOI:

https://doi.org/10.3126/kdk.v2i1.43124

Keywords:

षत्वविधायकसूत्रम्, षत्वविधानम्,, षत्वनिधेषः, षत्वादेशः, षत्वम्

Abstract

वर्णानामतिशयितः सन्निधिः सामीप्येन यत्र उपस्थितिर्भवति स संहितापदेन ज्ञायते । संहितायामेव सन्धिर्भवति ।अतिनिकटस्थितयोः, द्वयोर्वर्णयोः पदयोर्वा मेलनम् अथवा अतिसमीपस्थितौ द्वौ वर्णौ शब्दौ वा मिलित्वा एकीभवनं सन्धिः ।शब्दधातुरूपनिर्माणार्थं वा सुबन्ततिङन्तकृत्यकृदन्ततद्धित–समस्तौपसर्गिकशब्दनिर्माणाय वाक्यरचनार्थञ्च सन्धेरुपयोगिताभवत्येव । स च सन्धि सिद्धान्तकौमुद्यां पञ्चधाऽस्ति । तत्र प्रथमोऽच्सन्धिः, द्वितीयो हल्सन्धिः, तृतीयः प्रकृतिभाव–सन्धिः, चतुर्थो विसर्गसन्धिः, पञ्चमस्तु स्वादिसन्धिः । सन्धिकार्ये षत्वविधानकार्यमपि प्राप्यते । अतः किं नाम षत्वम् ?पाणिनीयव्याकरणे षत्वविधेः प्रयोगः कथं क्रियते ? षत्वप्रक्रियायां के के नियमाः सन्ति ? इत्येतासां जिज्ञासानांशमनार्थमनुसन्धानमत्र विहितम् । शब्दव्युत्पादनक्रमे कस्मिनवस्थायां षत्वं भवति ? सन्धिकार्येषु षत्वं भवति नवेति सर्वत्र सन्देहो वरीवर्ति । तद्दूरीकरणाय षत्वविधानस्य सामान्यनियमप्रदर्शनपूर्वकं पाणिनीयव्याकरणे षत्वविधानस्यव्यवस्थाया विवेचनमत्र विधीयते । अष्टाध्याय्यामष्टमाध्याये द्वितीयपादे तृतीयपादे च प्रकरणद्वये पाणिनिना षत्वविषयिणीचर्चा विहिता । पाणिनीयाष्टाध्याøयामष्टमाध्याये द्वितीयपादे व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः ८।२।३६।। इतिसूत्रादारभ्य तृतीयपादे सहेः पृतनर्ताभ्यां च ८।३।१०९।। इति सूत्रपर्यन्तं षत्वविधायकानि द्विपञ्चाशत्–(५२) मितसङ्ख्यकानिसूत्राणि पाणिनिना प्रस्तुतानि सन्ति । सिद्धान्तकौमुद्यां नैकत्रस्थले षत्वविषयिणी चर्चा विद्यते । तद्ग्रन्थाध्ययनेन षत्वविषयेविचिकित्सा सदैव वरीवर्ति । अतोऽहमपि लेखेऽस्मिन् तानि सूत्राण्याधृत्य षत्वविषयस्य चर्चां विदधे । अष्टाध्याय्यां येनक्रमेण सूत्राण्युपस्थापितानि सन्ति तेनैव क्रमेणाऽत्र प्रस्तौमि ।

Downloads

Download data is not yet available.
Abstract
91
PDF
64

Author Biography

प्रकाश Prakash तिवारी Tiwari, Balmeeki Vidyapeeth (Campus), Kathmandu

Department of Vyakaran (Sanskrit Grammar)

Downloads

Published

2022-02-16

How to Cite

तिवारी Tiwari प. P. (2022). पाणिनीयव्याकरणे षत्वविधायकानां सूत्राणामध्ययनम् {Paniniyabyakarane shatwabidhayakanam Sutranamadhyayanam}. Kaumodaki: Journal of Multidisciplinary Studies, 2(1), 13–25. https://doi.org/10.3126/kdk.v2i1.43124

Issue

Section

Articles